प्रसारणं विज्ञापनञ्च

– संस्कृत-संवादः पत्रचार-ईमेलादिमाध्यमेन प्रायः भारतस्य सवेषु राज्येषु प्रसारितं भवति। अस्य प्रत्येकाघट्ठस्य 5500प्रतयः प्रसारर्यन्ते।

 

– ‘संस्कृत-संवादः’ सर्वकारीयविज्ञापनानां कृते डी-ए-वी-पी- इत्यनेन प×जीकृतः। अस्मिन् सन्दर्भे विज्ञापनाय डी-ए-वी-पी- इति संस्थया मूल्याः निर्धारिताः। सर्वकारीयस्तरे अस्माकं विज्ञापनप्रदातृणां सूच्यां भारतसर्वकारः, दिल्लीसर्वकारः, हरियाणासर्वकारः, उत्तररेलवे, दिल्लीसंस्कृताकादमी, साहित्याकादमी च प्रमुखः।

 

– व्यक्तिगतानां व्यवसायिकानां च विज्ञापनानां कृते वर्गीकृत-व्यवसायिकमूल्येन विज्ञापनानि स्वीक्रियन्ते।

 

– सर्वकारीयविज्ञापनानां कृते स्वीकृतादेशः अनिवार्यः।

 

– वैयक्तिकानां व्यवसायिकानां च विज्ञापनानां प्रकाशनं धनराशेः अग्रिमप्रदानेन एव भवति।

 

– अनर्गलप्रचाराणां, भ्रामकानाम् असामाजिकानां, राष्ट्रविरोधीनां विज्ञापनानां समाचाराणां च अत्र निषेधः।

 

– विज्ञापनमूल्यानां सम्यक् ज्ञानाय सम्पादकीयकार्यालयेन सम्पर्कं कुर्वन्तु – सम्पर्कयन्त्वस्मान्