उद्देश्यानि

॰ भारतीयसंस्कृति—धर्म—अध्यात्म—साहित्यस्य च संवाहिकायाः संस्कृतभाषायाः प्रसारे प्रचारे च योगदानम्।

 

॰ संस्कृतभाषाजनितग्रन्थानाम् अमूल्यज्ञाननिधेः प्रसाराय संस्कृतपत्रकारितायाः माध्यमेन शिक्षायाः क्षेत्रे संस्कृतपत्रकारितायाः संवर्धनम्।

 

॰ संस्कृतपत्रकारितायाः व्यवसायिकरणस्य प्रयासः।

 

॰ युवकेषु नैतिकता—सत्यनिष्ठा—राष्ट्रनिष्ठा—राष्ट्रवादोच्चजीवनमूल्येेभ्यः सममेव आध्यात्मिकानां पारम्परिकाणां मूल्यानां च सम्वर्धनम्।

 

॰ ’संस्कृत—संवादः’ कस्यचिदपि धर्मस्य, जातिविशेषस्य, राजनैतिकदलस्य, समुदायविशेषस्य मुखपत्रं नास्ति।

 

॰ वसुधैवकुटुम्बकम् इत्यनेन समं राष्ट्रवादिता मानवीयता चास्माकम् अवलम्बनम्।